SriRamaraksha Stotram


asya śrīrāmarakṣāstotramantrasya | budhakauśika ṛṣiḥ | śrīsītārāmacandro devatā | anuṣṭup chandaḥ | sītā śaktiḥ | śrīmān hanumān kīlakam | śrīrāmacandraprītyarthe rāmarakṣāstotrajape viniyogaḥ ||


|| dhyānam ||
dhyāyedājānubāhuṁ dhṛtaśaradhanuṣaṁ baddhapadmāsanastham || pītaṁ vāso vasānaṁ navakamaladalaspardhinetraṁ prasannam | vāmāṅkārūḍha sītāmukhakamalamilallocanaṁ nīradābham | nānālaṁkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||


caritaṁ raghunāthasya śatakoṭipravistaram |
ekaikamakṣaraṁ puṁsāṁ mahāpātakanāśanam ||1||


dhyātvā nīlotpalaśyāmaṁ rāmaṁ rājīvalocanam |
jānakīlakṣmaṇopetaṁ jaṭāmukuṭamaṇḍitam ||2||


sāsitūṇadhanurbāṇapāṇiṁ naktaṁcarāntakam |
svalīlayā jagattrātumāvirbhūtamajaṁ vibhum ||3||


rāmarakṣāṁ paṭetprājñaḥ pāpaghnīṁ sarvakāmadām |
śiro me rāghavaḥ pātu bhālaṁ daśarathātmajaḥ ||4||


kausalyeyo dṛśau pātu viśvāmitrapriyaḥ śrutī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ||5||


jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ ||6||


karau sītāpatiḥ pātu hṛdayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ ||7||


sugrīveśaḥ kaṭī pātu sakthinī hanumatprabhuḥ |
urū raghūttamaḥ pātu rakṣaḥkulavināśakṛt ||8||


jānunī setukṛtpātu jaṅghe daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmo'khilaṁ vapuḥ ||9||


etāṁ rāmabalopetāṁ rakṣāṁ yaḥ sukṛtī paṭhet |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet ||10||


pātālabhūtalavyomacāriṇaśchadmacāriṇaḥ |
na draṣṭumapi śaktāste rakṣitaṁ rāmanāmabhiḥ ||11||


rāmeti rāmabhadreti rāmacandreti vā smaran |
naro na lipyate pāpairbhuktiṁ muktiṁ ca vindati ||12||


jagajjaitraikamantreṇa rāmanāmnābhirakṣitam |
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ ||13||


vajrapañjaranāmedaṁ yo rāmakavacaṁ smaret |
avyāhatājñaḥ sarvatra labhate jayamaṅgalam ||14||


ādiṣṭavānyathā svapne rāmarakṣāmimāṁ haraḥ |
tathā likhitavānprātaḥ prabuddho budhakauśikaḥ ||15||


rāmaḥ kalpavṛkṣāṇāṁ virāmaḥ sakalāpadām |
abhirāmastrilokānāṁ rāmaḥ śrīmānsa naḥ prabhuḥ ||16||


taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau ||17||


phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ||18||


śaraṇyau sarvasattvānāṁ śreṣṭhau sarvadhanuṣmatām |
rakṣaḥkulanihantārau trāyetāṁ no raghūttamau ||19||


āttasajjadhanuṣāviṣuspṛśāvakṣayāśuganiṣāṅgasaṅginau |
rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām ||20||


sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā |
gacchanmanorathānnaśca rāmaḥ pātu salakṣmaṇaḥ ||21||


rāmo dāśarathiḥ śūro lakṣmaṇānucaro balī |
kākutsthaḥ puruṣaḥ pūrṇaḥ kausalyeyo raghūttamaḥ ||22||


vedāntavedyo yajñeśaḥ purāṇapuruṣottamaḥ |
jānakīvallabhaḥ śrīmānaprameyaparākramaḥ ||23||


ityetāni japannityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamedhādhikaṁ puṇyaṁ samprāpnoti na saṁśayaḥ ||24||


rāmaṁ dūrvādalaśyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nāmabhirdivyairna te saṁsāriṇo narāḥ ||25||


rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaram |
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājendraṁ satyasaṁdhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtim |
vande lokābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim ||26||


rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ ||27||


śrīrāma rāma raghunandana rāma rāma śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma ||28||


śrīrāmacandracaraṇau manasā smarāmi |
śrīrāmacandracaraṇau vacasā gṛṇāmi |
śrīrāmacandracaraṇau śirasā namāmi |
śrīrāmacandracaraṇau śaraṇaṁ prapadye ||29||


mātā rāmo matpitā rāmacandraḥ |
svāmī rāmo matsakhā rāmacandraḥ| sarvasvaṁ me rāmacandro dayāluḥ |
nānyaṁ jāne naiva jāne na jāne ||30||


dakṣiṇe lakṣmaṇo yasya vāme ca janakātmajā |
purato mārutiryasya taṁ vande raghunandanam ||31||


lokābhirāmaṁ raṇaraṅgadhīraṁ rājīvanetraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ śrīrāmacandraṁ śaraṇaṁ prapadye ||32||


manojavaṁ mārutatulyavegaṁ jitendriyam buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ śrīrāmadūtaṁ śaraṇaṁ prapadye ||33||


kūjantaṁ rāmarāmeti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vande vālmīkikokilam ||34||


padāmapahartāraṁ dātāraṁ sarvasampadām |
lokābhirāmaṁ śrīrāmaṁ bhūyo bhūyo namāmyaham ||35||


bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmeti garjanam ||36||


rāmo rājamaṇiḥ sadā vijayate rāmaṁ rameśaṁ bhaje |
rameṇābhihatā niśicaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāso'smyaham |
rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara ||37||


rāma rāmeti rāmeti rame rāme manorame |
sahasranāma tattulyaṁ rāmanāma varānane ||38||


iti śrībudhakauśikamuniviracitaṁ śrīrāmarakṣāstotraṁ sampūrṇam ||